- कण्डूयति _kaṇḍūyati _ते _tē
- कण्डूयति ते Den. U. (p. p. कण्डूयित)1 To scratch, rub gently; कण्डूयमानेन कटं कदाचित् R.2.37; मृगीमकण्डूयत कृष्णसारः Ku.3.36; so शृङ्गे कृष्णमृगस्य वामनयनं कण्डूयमानां मृगीम् Ś.16; Ms.4.82.
Sanskrit-English dictionary. 2013.